Kalpoktamārīcīsādhanam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Kalpokta-mārīcī-sādhanam


samyak praṇamya mārilcīṃ vairocana-kulodbhavām,

kalpokta-vidhinā tasyāh kathyate sādhana-kramaḥ|

 

tatra tāvat śrl-mārīcy-udaya-maṇḍalābhiṣikto
mantrī sva-samaya-saṃvara-paripālana-śuddha-cittaḥ sakala-sattvābhyuddharaṇaśaya
oṃ phaṭ ity uccārayan krodhamuṣṭiṃ hṛd-ūrṇā-mūrddhasu vinyasya mukha-śaucādikaṃ
kṛtvā deva-gṛhaṃ praviśya paṭādi-gata-mūrttiṃ bhagavatīṃ avatāryya mārīcī-vighnotsāraṇa-mantreṇa
gandhodakaṃ parijapyānenaiva pañcopahārādikaṃ prapūjyam|

 

 tatrayaṃ
vighnot-sāraṇa-mantraḥ oṃ mārīcyai huṃ sarvva-vighnān utsāraya huṃ phaṭ| tataḥ
svahṛdayakṣareṇa niśi candra-maṇḍalaṃ divā sūryya-mandalaṃ ā-kāreṇa dhyātvā
tasyopari prathama-trayodaśa-bījaṃ arddhendu-bindu-bhūṣitaṃ tapta-cāmīkarābham|
,

tate viśva-raśmīn niścāryya tai raśmibhir niṣpannāṃ
bhagavatiṃ mūrddhni guru-buddha-bodhisattvāṃś ca dṛṣṭvā pūjayitvā abhivandya ca
anena mantreṇa oṃ mārīcyai puṣpaṃ pratīcca svāhā
, oṃ mārīcyai dhūpaṃ pratīccha svāhā, oṃ mārīcyai svāhety arghaṃ parijapya, oṃ māricyai arghaṃ pratīccha svāhā,

abhāve sati dhyānena vā tataḥ :

 

ratna-trayaṃ me śaraṇaṃ sarvvaṃ pratidiśāmy
agham
,

anumode jagat-puṇyaṃ buddha-bodhau dadhe manaḥ|

ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmmaṃ guṇottamam,

bodhau cittaṃ karomy eṣa sva-parārtha-prasiddhaye|

utpādayāmi vara-bodhi-cittaṃ nimantrayāmi
bahu-sarvva-sattvān
,

iṣṭāṃ cariṣye vara-bodhi-cārikāṃ buddho bhaveyaṃ
jagato hitāya|

 

(1)

 

iti trir uccāryya praṇidhi-pūrvvakaṃ
sarvva-dharmma-nairātmayaṃ bhāvayed anena mantreṇa| oṃ śūnyatā-jñāna-vājra-sva-bhāvātmako'ham
iti paṭhitvā
:

 

bījaṃ māyopamākāraṃ trai-dhātuṃ ca viśeṣataḥ,

dṛśyate spṛśyate caiva yathā māyā hi sarvvataḥ,

na copalabhyate caiva sarvvasya jagataḥ sthitiḥ|

 

iti praṭhitvā pratibhāsa-mātram avagamya tato
anādikāraṇāsatkalpanā-bījam apanīya sva-bhava-śuddho'ham ity abhimuñcet| sva-bhāva-śuddhāḥ
sarvva-dharmmāḥ sva-bhāva-śudho'ham iti vāra-trayam uccāryya tataḥ pūrvvokta-bīja-niṣpannaṃ
candraṃ tasyopari oṃ-kāraṃ tat sarvvaṃ pariṇamya śrīmad-vairocana-nāthaṃ
padma-garbha-siṃhāsana-sthaṃ vajra-paryyaṇka-niṣaṇṇaṃ suvarṇa-candre bodhyaṅgī-samādhi-samāpannaṃ
jaṭā-mukuṭa-dharaṃ śāntaṃ sarvvālaṅkāra-bhūṣitam dhyāyāt|

 

tataḥ sva-hṛdi candra-maṇḍalaṃ tasyopari
pañca-viṃśatikam akṣaraṃ paramahṛdayaṃ prathamasya dvitīyena samā-yuktaṃ
arddhendu-bindu-bhūṣitaṃ vibhāvya niṣpannam aśoka-stavakaṃ tasyopari
candra-stha-mā-kāraṃ dhyātvā tat sarvvapariṇatam ātmānaṃ mārīcī-rūpeṇa bhāvayet
aham eva mārīcī bhagavatī iti su-pītāṃ jāmbhū-nada-prabhākārāṃ dīpta-dehāṃ caitya-garbha-sthāṃ
raktāmbara-dharāṃ rakta-kañcukottarīyāṃ nānā-valaya-sarvvālaṅkāra-bhūṣitāṃ kaṭa-kuṇḍala-kaṭisūtrakiṅkiṇī-nūpura-ravāṃ
aṣṭa-bhujāṃ tri-mukhāṃ trinetrāṃ jvalat-sphurad-raśmi-mā-

 

(2)

 

linīṃ bandhūka-javā-kusuma-sadṛśādharāṃ
vairocana-kṛta-mūrddha-jāṃ aśoka-mālā śirasi bhuṣitāṃ vāma-karair akṣasūtrāśoka-cāpa-dharāṃ
dakṣiṇe sphurad-vajra-sūcikāṅkuśa-carollalana-priyāṃ prathamaṃ mukhaṃ saumyaṃ
vikasitānanaṃ su-pītakanakāvadātaṃ utphulla-locanaṃ sindūra-reṇu-ranjitā-dharaṃ
śṛṅgāra-rasa-vibhramaṃ vāma-mukhaṃ vārāhaṃ sa-roṣa-vikṛtaṃ vikaṭotkaṭa-bhīṣaṇaṃ
indranīla-prabhākāraṃ dvādaśarka-sama-prabham urubhṛkuṭi-karālaṃ lalaj-jihvaṃ
bhayasyāpi bhayaṅkaraṃ dakṣiṇa-mukhaṃ su-raktaṃ divya-jvalad-bhāsuram iva
, harmyotthitaśoka-taru-kusuma-mālāvakīrṇaṃ tasyāḥ
śirasi vairocanaṃ nāthaṃ pūrvvokta-varṇa-mudropetam adhaḥstāt sapta-śukara-ratha-gatāṃ
pratyālīḍha-sthitāṃ kumārīṃ

nava-yauvana-sthām, ratha-vāhaka-śūkarāṇām adhastāt ya-bhavaṃ vāyavya-maṇḍale
ha-kara-pariṇataṃ rāhu-grahaṃ hastābhyāṃ grastaṃ candra-sūryyau divā dinakaraṃ
niśi-gataṃ candramasaṃ devī-catuṣṭaya-parivṛtāṃ dhyāyāt|

 

tatra pūrvvena oṃ mārīcyai varttāli vadāli varāli
varāhamukhi siddhim ākarṣaya jaḥ svāheti evaṃ devīṃ rakta-varṇāṃ varāhaikamukhīṃ
catur-bhujāṃ rakta-kañcukottarīyāṃ vāme pāśāśoka-hastāṃ dakṣiṇe vajrāṅkuśa-sūci-dharāṃ
sarvvābharaṇa-bhūṣitāṃ kalpokta-vidhinā abhipreta-siddhim ākarṣayantīm dhyāyāt|

 

oṃ mārīcyai varttāli vadāli varāli varāhamukhi
sarvva-duṣṭa-praduṣṭānāṃ mukhaṃ bandha bandha huṃ svāhā| vadālīṃ devīṃ pūrvvokta-vastrābharaṇa-tad-rūpāṃ
pīta-varṇāṃ vāme paśa-vajra-dharāṃ dakṣiṇe pallava-sūcī-dharāṃ duṣṭānāṃ
mukha-cakṣuṣī sīvantīṃ dakṣiṇa-to bhāvayet|

 

oṃ mārīcyai varttāli vadāli varāli varāhamukhi
sarvva-duṣṭān stambhaya va svāheti varālīṃ devīṃ tadvat vastrābharaṇa-varṇaṃ
tu dakṣiṇe vajra-sūci-hastāṃ

 

(3)

 

vāme pācāśoka-dharāṃ sarvva-duṣṭān stambhayantīṃ
paścime nyaset|

 

oṃ mārīcyai varttāli vadāli varāli varāhamukhi
sarvva-satvtān me vaśam ānaya hoḥ svāheti varāha-mukhīṃ devīṃ rakta-varṇāṃ tathā-vastrābharaṇaṃ
ca savyena vajra-śara-dhāriṇīṃ vāme aśoka-cāpa-dharāṃ sarvva-sattvān
upasarpayantīṃ uttarasyāṃ diśi nyaset|

 

tato vajrāṅkuśy-ādibhir mudrabhiḥ tan-mantraiś
cākarṣaṇādikaṃ kuryyāt| jñāna-sattvarn ākṛṣya praveśya baddhvā vaśīkṛtya sādhayet|
tarjjani-aṅkuśa-bandhena

kaniṣṭhayā mahāṅkuścī bāhu-granthi-kaṭāgrābhyāṃ
śṛṅkhalā-pṛṣṭhayoś ca pīḍanāditi| oṃ vajrāṅkuśi jaḥ ity anena jñāna-sattvam ākṛṣya
purato argha-pādy-ādikaṃ dadyāt| mārīcī-mudraṇam| tataḥ oṃ vajro-pāśa huṃ ity
anena praveśayet
, oṃ vajra-sphoṭa vaṃ anena
bandhayet
, oṃ vajrāveśa hoḥ anena toṣayet|
tataḥ samaya- devatābhiḥ sadā'dvayaṃ kuryyāt|

 

tatreyaṃ mudrā:

udhau hastau samau kṛtvā aṅjaly-ākāra-miśritau,

kuryyād vikasitāv agrāv ubhāv aṅguṣṭha-nāmitau|

madhyamāṅguīi-samāśliṣṭau kuṇḍalākāra-bandhitau,

paryyaṅkeṇopaviṣṭena nābhi-deśe tadā nyaset|

eṣā mudrā varā śreṣṭhā sarvva-karmmasu yojayet,

tato'bhiṣekaṃ gṛhṇīyāt mahā-mudrayā anayā|

aṅguṣṭha-sattva-paryyaṅkā kuṅcitāgrāgra-vigrahā,

sama-madhyarnottarnāṅgā śeṣā vajrāṅjali-prabhā|

 

iti mūrddhni sthāpya oṃ bhūḥ kha mā abhiṣiṅceti
mantreṇa vairocanaḥ kanakābho bodhyaṅgy-avasthitaḥ śirasi dhyeyah| bhāvanā-khinno
japen mantram| sva-hṛdi candra-sthaṃ mantraṃ dedīpyamānam oṃ mārīcyai svāheti dṛṣṭvā
japet|

 

yathāśaktyā bhāvanā-pūrvvaṅgamaṃ sarvvāṃ devatīṃ
samuttejayantiṃ paśyan mantraṃ japet| paścān nyūnādhika-vidkiḥ śatākṣareṇa pūrayet|
tatrāyaṃ mantraṃ
: oṃ vajra-sattva samayam
anupālaya vajra-sattvatvenopatiṣṭha
, dṛḍho me

 

(4)

 

bhava, su-toṣyo me bhava, anurakto me bhava, su-poṣyo me bhava, sarvva-siddhiṃ

me prayaccha, sarvva-karmmasu ca me cittam śreyaḥ kuru, hu hahahahahoḥ

bhagavan sarvva-tathāgata-vajra mā me muṅca, vajrībhava mahā-samaya-sattva āḥ|

visarjjana-kāle tu sarvvam etat kuśalaṃ pariṇamya
abhipretāṃ siddhim abhiyācya sva-mudrāṃ śirasi muṅcet oṃ mārīcyai mur iti|

 

svādhidaivata-yogena bhojanasnāna-dāna-śayanādikaṃ
sarvvaṃ prakalpayet| ity anena krameṇa kāya-vāk-citta-rakṣāṃ kṛtvā yathāsukhaṃ
vihared iti|

mārīcyāḥ sādhanaṃ kṛtvā yac-cubhaṃ samupārjjitam,

prapnuvantu padaṃ sattvā mārīcī-jñāna-nirmmalam|

oṃ kha kha khādi khādi gṛhṇa gṛhṇa gṛhṇantu sārvva-bhautikā
baliṃ mama śāntiṃ kurvvantu svāheti bali-mantraḥ

kalpokta-mārīcī-sādhanaṃ samāptam|

kṛtir iyaṃ paṇḍitācāryya-garbhapādānām|

 



























































































































































(5)